|| अष्टादश श्लोकी गीता || अष्टादश श्लोकी गीता विद्या भारती के विद्यालयों में वंदना सभा में…
Category: वंदना सभा
प्रातः स्मरण
प्रातः स्मरण काराग्रे वसते लक्ष्मीः करमध्ये सरस्वती। करमूले तू गोविन्दः प्रभाते करदर्शनम्।।1।। समुन्द्रवसने देवि! …
एकता मंत्र
एकता मंत्रवैदिका मन्त्रदृशः पुराणाः इन्द्रं यमं मातरिश्वा नमाहुः।वेदान्तिनो निर्वचनीयमेकम् यं ब्रह्म शब्देन विनिर्दिशन्ति॥शैवायमीशं शिव इत्यवोचन् यं…
एकात्मता स्तोत्रम्
एकात्मता स्तोत्रम् ॐ नमः सच्चिदानंदरूपाय परमात्मने ज्योतिर्मयस्वरूपाय विश्वमांगल्यमूर्तये॥१॥ प्रकृतिः पंचभूतानि ग्रहलोकस्वरास्तथा दिशः कालश्च सर्वेषां सदा कुर्वंतु…
गायत्री मंत्र
गायत्री मंत्र ॐ भूर्भुव स्वः तत् सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात गायत्री मंत्र…
हे हंसवाहिनी ज्ञानदायिनी
सरस्वती वंदना २- हे हंसवाहिनी ज्ञानदायिनी हे हंसवाहिनी ज्ञानदायिनी, अम्ब विमल मति दे। अम्ब विमल मति…
या कुन्देन्दुतुषारहारधवला
सरस्वती वंदना 1- या कुन्देन्दुतुषारहारधवला या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना। या ब्रह्माच्युत शंकरप्रभृतिभिर्देवैः…